________________
( १०१)
॥१०९ ॥ स्निग्धे वादितौ ॥ स्निग्धे संयुक्तस्य नात्पूर्वी अदितौ वा भवतः ॥
स्निग्ध शम्नान नी पूर्व भ म इमाम पिये याय छे. सणिद्धं सिणिदं । पक्षे निदं ॥
॥११० ॥ कृष्णे वर्णे वा ॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूवौं अदितौ वा भवतः॥
વર્ણવાચક wા શબ્દના સંયુક્ત ળ ની પૂર્વે જ અને ૬ આગમ વિ४४थे याय छे. कसणो कसिणो कण्हो ॥ वर्ण इति किम् ॥ विष्णौ कण्हो ॥
॥१११ ॥ उच्चाईति ॥ अईत्-शन्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उत् अदितौ च भवतः॥
भहत् शहना ह न पूर्व उ, अ, मने इ भागम थाय छे. अरुहो भरहो मरिहो । अरुहन्तो अरहन्ता अरिहन्तो ॥
॥११२ ॥ पद्म-छद्म- मूर्ख द्वारे वा ॥ एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद् वा भवति ॥
पन, छद्म, मूर्ख भने द्वारे शम्मा संयुत अन्य व्या पूर्व समागम विस्ये याय छे. पउमं पोम्म । छउमं छम्मं । मुरुक्खो मुक्खो॥ दुवारं । पक्षे । वारं । देरं । दारं ॥
॥ ११३ ॥ तन्वीतुल्येषु ॥ उकारान्ता सीप्रत्ययान्तास्तन्वीतुल्याः । तेषु संयुक्तस्यान्त्यव्य