________________
(१००) शे, भने र्ष समाना तथा तप्त मते वज्र शहना सयागना सन्स व्यसनी पूर्व इ मे मागम वि३८] आवे छे. शं । भाषरिसो भायंलो । सुदरिसणो सुदंसणो । दरिसणं दसणं ॥ र्ष । वरिसं यासं । वरिसा वासा । वरिस-सयं वास-सयं ॥ व्यवस्थितविभाषया कचिन्नित्यम् । परामरिसो । हारसो । अमरिसो ॥ तप्त । तविओ सत्तो ॥ वन । वरं वर्म ।
॥ १०६ ॥ लात् ॥ संयुक्तस्यान्त्यव्यञ्जनालारपूर्व इद् भवति ॥
જે સંયોગનું અન્ય વ્યજન સ્ હોય તે તેની પૂર્વ ફુ આગમ थाय. किलिनं । किलिहं । सिलिटुं । पिलुटं । पिलोसो । सिलिम्हो । सिसो । सुक्किलं । सुइलं । सिलोओ । किलेसो । अम्बिलं । गिलाइ । गिलाणं । मिलाइ। मिलाणं । किलम्मइ । किलन्त ॥ क्वचिन भवति । समो । पयो । विप्पवो । सुक पक्खो ॥ उत्प्लावयति । उप्पावे ॥
॥ १.०७ । स्याद्-भव्य-चैत्य-चौर्यसमेषु यात् ॥ स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति ।
स्यात् , भव्य, मने चैत्य शहना तथा चौर्य स२॥ शहाना सयुत घ ४२नी पूरे इ मागम थाय . सिआ । सिआ-वाओ । भावओ। चेइमं ॥ चौर्यसम । चरिअं थेरि । भारिआ । गम्भीरिअं। गहीरिभं। मायरिभो। सुन्दरिअं । सोरिअं । वीरिअं । वरिअं । सूरिओ । धोरिअं । बम्हचरिअं॥
१०८ । स्वर्म नात् ।। स्वप्नशब्दे नकारात्पूर्व इद् भवति ॥ स्वम राना न नी पूर्व इ ॥२ भागम याय छे. सिविणो ।