________________
( ९१ )
वाष्प शहांसुमर्थ होय, तो तेना उप नो ह थाय छे। बाहो नेत्र जलम् ॥ अश्रुगीति किम् ॥ बप्फो ऊष्मा ॥
॥ ७१ ॥ कार्षापणे
कार्षापणे संयुक्तस्य हो भवति ॥
कारोपण शम्ना सयुक्त वर्गुनो (र्ष नो) ह थाय छे काहावणो ॥ कथं कहावणो । ह्रस्वः संयोग [१.८४ ] इति पूर्वमेव ह्रस्वत्वं पश्चादादेशे । कर्षादस्य वा भविष्यति ॥
॥ ७२ ॥ दुःख दक्षिण- तीर्थ वा
एषु संयुक्तस्य हो वा भवति ॥
दुःख, दक्षिण ने तीर्थ शहना संयुक्त वर्णुत। हवि थाय छे. दुई दुक्खं । पर दुक्वे दुक्खि विरला । दाहिणो दक्खिणो । तूहं तित्थं ॥ || ७३ ॥ कूष्माण्ड्यां ष्मो लस्तु ण्डो वा
कूष्माण्ड्यां ष्मा इत्येतस्य हो भवति ण्ड इत्यस्य तु वा लो भवति ॥
कूष्माण्डी शहना मा नो ह य ण्ड नेो विउ ल थाय छे. कोहली कोहडी ||
॥ ७४ ॥ पक्ष्म-श्म-ष्म- स्म ह्मां म्हः
पक्ष्मशब्द संबन्धिनः संयुक्तस्य इमष्मस्मत्ह्मां च मकाराक्रान्तो हकार आदेशो भवति ॥
पक्ष्म शहना क्ष्म नो भने इम, हम, स्म अने हा तो म्ह थाय छे. ( श्रेष्ठ असे हा नो म्भ पशु थाय छे.) पक्ष्मन् । पम्हाई । पम्हल- लोभथा ॥ इम । कुश्मानः । कुम्हाणो । कश्मीर : कम्हारा ॥ ष्म । ग्रीष्मः ।