________________
(९०)
॥६६॥ आश्चर्ये आश्चर्य एतः परस्य यस्य रो भवति ॥
आवय २५-६न! ए थी ५२ ये नौ र थाय छे. अच्छेरं ॥ एत इत्येव । भच्छरिअं॥
॥ ६७ ।। अतो रिआर-रिज्ज-रीअं आश्चर्य अकारात्परस्य यस्य रिअअर रिज रीअ इत्येते आदेशा भवन्ति ॥
आश्चर्य शना अ १२थी ५२ रे ये,तेनी रिअ, भर, रिज सने रीअ महेश थाय छे. अच्छरिअं अच्छअरं अच्छरिजं अच्छीअं ॥ भत इति किम् । अच्छेरं॥
॥६८ ॥ पर्यस्त-पर्याण सौकुमार्य ल्लः एषु यस्य ल्लो भवति ।
पर्यस्त, पर्याण, अने सौकुमार्य शहना ये ना ल्ल थाय . पर्यस्त पल्लटं पल्लत्थं । पल्लाणं । सोअमलं ॥ पलङ्को इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च ॥ पलिअङ्को इत्यपि चौर्य समत्वात् ॥
॥६९ ॥ बृहस्पति-वनस्पत्योः सो वा अनयोः संयुक्तस्य सो भवति ॥
बृ स्पति अने वनस्पति शहना सयुत व ! स वि१२ याय .. बहस्सई बहप्फई । भयस्सई भयप्फई। वणस्सई वणप्फई ॥
॥ ७० ॥ बाप्पे होश्रुणि बाष्पशब्दे संयुक्तस्य हो भबति अश्रुण्यभिधेये ॥