________________
(८८)
भीष्मे ष्मः ॥१४॥ भीष्मे ष्मस्य फो भवति ॥ भीष्म शहना म त फ थाय छे. भिप्फो ॥
श्लेष्मणि वा ॥ ५५॥ श्लेष्मशब्दे ष्मस्य फो वा भवति ॥ श्लेष्मन् शहना म त फ वि४ थाय छे. सेफो सिालम्हो ॥
ताम्राने म्बः ॥५६॥ अनयोः संयुक्तस्य मयुक्तो बो भवति ॥
ताम्र भने आम्र शहना म्रते म्ब थाय छे. तम्बं । कम्बं ॥ अम्बिर तम्बिर इति देश्यौ ।
हो भो वा ॥ ५७ ॥ हस्य भो वा भवति ॥ हती भ वि८५ थाय छे. जिब्भा जीहा ॥
वा विह्वले वौ वश्व ॥ ५८ ॥ विवले तस्य भो वा भवति, तत्सन्नियोगे च विशब्दे वस्य वा भो भवति ॥
विहल शहना ही भविषे थाय छे, ते थाय त्यारे वि वर्णना व (१४४थे भ थाय छे. भिन्भलो विभलो विहलो॥
वोर्वे ॥५१॥ ऊर्ध्वशब्दे संरक्त ह्य भो वा भवति ।। अर्ध्व शम्भाधना भवि८५ थाय छ. उन्भं उद्धं ॥