________________
(८७)
आश्लिष्टे ल-धौ ॥ ४९ ॥ आश्लिष्टे संयुक्तर्योयथासंख्यं ल ध इत्येतौ भवतः ॥ आश्लिष्ट शना श् । ल मने ट न ध थाय छे. आलिद्धो ॥
चिह्ने धो वा ॥ ५० ॥ चिह्न संयुक्तस्य न्यो वा भवति । हापवादः ॥ पक्षे लोपि ॥ चिन्ह १५-६ना न्ह ने। न्ध १ि८ थाय छे. चिन्धं इन्धं चिण्हं ॥
भस्मात्मनोः पो वा ॥ ५१॥ अनयोः संयुक्तस्य पो वा भवति ॥
भस्तन् मते आत्मन् शम्। संयुक्त वर्णन प वि३८ थाय छे. भप्पो भस्सो । अप्पा अप्पाणो । पक्षे अत्ता ॥
इ-मोः ॥५२॥ इक्मोः पो भवति ॥
હું અને તમ શબ્દને ર થાય છે. (કોઈ ઠેકાણે પણ થાય છે.) कुशलम् । कुम्पलं । रुक्मिणी ॥ रुप्पिणी ॥ क्वचित् योपि। रुन्मी रुप्पी॥
__ष्प-स्पयोः फः ॥ ५३ ॥ ष्मस्पयोः फो भवति ॥
म भने सन फ थाय छे. पुष्पम् । पुप्फ ॥ शष्पम् । सप्फ ॥ निष्पेष: । निफेसो ॥ निष्पावः । निष्फावो ॥ सन्दनम् । फन्दगं ॥ प्र. तिस्पर्धिन् । पाडिप्फद्वी ॥ बहुलाधिकारात् क्वचिद् विकल्पः । बुहप्फई बुहप्पई ॥ नविन भवति । निप्पहो । णिप्पुंसणं । परोप्परम् ॥