________________
( १४ ) શિવાય બીજા વ્યંજનને પણ આ વિકલ્પ લાગુ પાડવામાં આવે છે;
અને તેથી, બીજા વ્યંજનોને બદલે પણ પાર થાય છે જેમકે, विश्वक् वीसुम् ; पृथक् , पिहम् ; सम्यक् , सम्मम् । __२३ ॥ ज ण नो व्यञ्जने ॥' १-२५ ङ, ब, ण, न, इत्येतेषां स्थाने व्यअने परे ऽनुस्वारो भवति ।
इ, उ, ण, न् , ये व्यंगनानी पछी मान व्यंजन सावता, मेमने पहले मनुस्वार भूय छ; सभडे, पंती (पङ्क्तिः ); परंमुहो (पराङ्मुखः); कंचुओ (कञ्चकः); वंचणं (वश्चनम् ); संमुहो (षण्मुखः); उत्कंठा (उत्कण्ठा); कंसो (कंसः); अंसो ( अंशः);
२४ ॥ वक्रादा वन्तः॥१-२६ वक्रादिषु यथादर्शनं प्रथमादेः स्वरस्यान्त आगमोरूपो ऽनुस्वारो भवति ।
१ । प्राकृतप्रकाशे "नजो हलि" इत्येवं सूत्र मस्ति । तद्वृत्तिस्तु, नकार जकारयो हलिपरतो बिन्दु र्भवति, मकारश्च । (१४. अ ४)। प्राकृत प्रकाशमा घुछ , व्यंजननी पूर्व पावसा मात्र न भने स्नान मनुस्वार अक्षा म् यायछभो, कंसो कम्सो (कंस:); वंचं, वम्चनं, (वञ्चन). - २। प्राकृतप्रकाशमां सा सूत्र “वक्रादिषु" मेjavyछे..