________________
भ्रम ४-१६१
४-१६१
गम (९)
४-१६२
(२१२ )
टिरिटिल्ल, ढुढुल, ढंढल्ल, चक्कम्म सम्माड, भमड, भमाड तलअंट, झंट, झंप, भुम, गुम, फुम, फुस, दुम, दुस, परी, पर, भम;
9
अइ, अइच्छ, अणुवज्ज, अवसज्ज, उक्कुस, अक्कुस, पञ्चड्ड, पच्छदं णिम्ह णी णीण, णीलुकूक, पदअ, रंभ, परिअल्ल, बोल, परिअल, णिरिणास, णिवह, अवसेह, अवहर, गच्छ; (आपूर्व्वस्यगमेः स्थाने अहिपचुअ ( इत्यादेशो भवति वा, पक्षे आगच्छ ) ।
हम्म
हम्म ( गतौ )
सं-गम् ४-१६४
अभि-आ-गम ४ - १६५
(१) शौरसेन्यां क्त्वायपो र्गमेः स्थाने ग इति तवायपो दूयश्च । शौरसेनी भाषाभां क्त्वा भने यप् प्रत्ययोनी पडेसां गम् धातुनुं ग એવું રૂપ થાય છે, વળી વવા અને થવું પ્રત્યયાનું જૂથ એવું રૂપ थाय छे.
अभिड संगच्छ
उम्मत्थ
मागध्यां गमेः स्थाने गश्च । मागधी लाषाभां गम् धातुनुं गश्च એવું રૂપ થાય છે.