________________
(१९९)
hocs i so loud 150W
हीरइ हरिज्जइ (ह्रियते), कीरइ, करिज्जइ (क्रियते) तीरइ, तरिज्जइ (तीर्यते)
जीरइ, जरिज्जइ (जीर्यते)
( बिढप्पइ, बिढविज्जइ, अजिज्जइ, अर्ज ४-२५१
। (अय॑ते) ज्ञा ४-२५२ णव्वइ, णज्जइ, जाणिज्जइ, गाइज्जइ (ज्ञायते) वि-आ-हृ ४-२५३ वाहिप्पइ, वाहरिज्जइ (व्याहियते)
आ-रभ ४-२५४ आढप्पड़, आढवीअइ (आभ्यते); स्त्रिह ..
[ सिप्पइ (स्निह्यते) सिच । सिप्पइ (सिच्यते) ग्रह ४-२५६ घेप्पड़, गहिज्जइ (गृह्यते) स्पृश ४-२५७ छिप्पइ (६) धातो रन्त्य स्योवर्ण स्थावादेशो भवति । ४-२३३
यातुने छ उहाय, तो तेने पहले अव थाय छ भ, न्हु ण्हव, इत्यादि .
(७) धातो रन्तास्य 'ऋ' वर्ण स्यारादेशो भवति । ४-२३४
धातुने छेडे ऋडेय, तो तेन। अर थाय छ; अभ, कृ-कर इत्यादि .
वृषादीना मुकारस्य तु 'अरि' इसादेशो भवति । ५५ वृष् /