________________
(१९८) हन्तेः कर्त यपि । सा नियम हन् यातुने करि ३५मा ५५ सा ५ छ. ___ (४) दुइ, लिह, वह् , रुधा मन्त्यस्य भावकर्मणो द्विरुक्तो भो भवति , यक् लोप श्च । ४-२४५ __दुइ , लि, वह् , अने रुध् , ये पातुमानां, कर्मवाच्य भने भाववाच्य ३पोमा व्यत्य अक्षरने पहले द्वित्व ब्भ थाय छ, अने यक्नो ता५ थाय छ; अभडे, दुब्भइ, दुहिज्जइ (दुह्यते), इत्यादि.
(५) गमादीना मन्त्यस्य भावकर्मणो त्विं वा भवति । यक् लोप श्च । ४-२४९
गम् इत्याहि पातुयानां कर्मवाच्य भने भाववाच्य ३५ोमां અંત્ય અક્ષરને વિકલ્પ દિવ થાય છે, અને ચને લેપ થાય છે सम, गम्मइ, गमिजूजइ (गम्यते); हस्सइ, हसिज्जइ (हस्यते).
वक्ष्यमाणा धातको भाव कर्मणो विशेष नियमा ननुसरन्ति ।
नीय सणेसा पातुमाने कर्मवाच्य भने भाववाच्य ३पामा વિશેષ નિયમ લાગે છે - धातवः
भावकर्म रूपाणि दह ४-२४६ डज्झ, डहिज्जइ (दह्यते) बन्ध ४-२४७ बंधइ, बंधिज्जइ (बध्यते) सं-रुध ) संरुब्भइ, संरुधिज्जइ (संरुध्यते) अनु रुध ४-२४८ अणरुब्भइ, अणुरुधिज्जइ (अनुरुध्यते) उप-रुष
उबरुाइ, उबरुधिज्जइ (उपरुध्यते)