________________
(१८५)
म. पु. सि, अच्छसि, अस्थि ३ – १४६ अस्थि, अच्छित्था, अच्छह उ. पु. म्ह, अस्थि, अच्छामि ३ – १४७ महो, म्हा, इत्यादि ३ - १४७ (७) भूतार्थे विहितस्य प्रत्ययस्य स्थाने स्वरान्तात् ही, सी, हीअ, इत्येत आदेशा भवन्ति । ३- १६२
भूतकालभां स्वरान्त (नेने छेडे स्वर छे तेवा ) धातुखाने मधा प्रत्ययोने पहले ही, सी, अने हीअ, सेवा महेश थाय छे; भडे, कासी, काही, काहीअ, ( अकार्षीत्, अकरोत्, चकार, इत्यादि ); ठासी, ठाही, ठाहीअ ( अस्थात्, अतिष्ठत्, तस्थौ ).
(८) व्यञ्जनान्ताद् धातोः परस्य भूतार्थे विहितस्य प्रत्ययस्य स्थाने 'इअ' आदेशो भवति । ३-१६३ । भूतकालभां व्यजनान्त ધાતુઓને બધા પ્રત્યયેાને બદલે ફત્ર એવા એક જ પ્રત્યય લાગે છે (1), भडे, गेणहीअ ( अग्रहीत, अगृह्णात्, जग्राह ).
(१) । प्राकृतप्रकाशमते भूते प्रत्ययस्य ईय आदेशो भवति, एकाच स्तु धातो हींयादेशः । प्राकृतप्रकाशना भत प्रभा भूतकाळभां मया प्रत्ययाने महले ईय थाय छे, मात्र एकाच् (भांड स्व२ छे तेवा ) धातुय्याने हीय थाय छे; भडे, हुवीअ, ( अभूत्, अभवत्, बभूव); काहीअ, (अकार्षीत्, अकरोत् चकार ) . मायो भूते निष्ठान्त प्रयोग एव दृश्यते । भूतकाळभां, धाशु रीने, तमने तवत् प्रत्ययवाणां विशेषाणु श्यी भूत कृदन्त वराय छे.