________________
(१८४)
(५) अदन्ताद् धातो ौ परे अत आत्त्वं वा भवति ।३.१५४
अकारान्त पातुमाने मि प्रत्ययनी पूर्व अने। आ विधे थाय छे भड, हसामि, हसमि.
(६) अकारान्ताद्धातो र्मोमुमेषु परेषु अत इत्व मात्त्वं च भवति, कचिद् एत्त्व मपि। ३-१६६ अकारान्त थातुमाने मो, मु, અથવા " પ્રત્યય લગાડવા હોય, તે ઠંચ ગાને બદલે રૂ આ थवा आ थाय छ; 32 १५ते ए ५५ थाथ छ; अभडे, हसिमा, इसामो, हसेमो; हसिमु, त्याहि. ___ अकारान्त धातूनां वर्तमान रूपाणि ।
भण धातुः। एकवचनं
बहुवचनं प्र. पु. भणइ, भणए
भणन्ति, भणन्ते, भगिरे म. पु. भणसि, भणसे
भणह, भणित्था (भणामि, भिणामो, भणिमो, उ. पु.
भणमि । भणेमो इत्यादि एवं हस पठा दयः।
अस धातु स्तु विशेष नियम मननुसरति । अस् थातुने विशेष नियम लागे छ; तथी, तेनां ३५ निये प्रमाणे थाय छ:- .
अस धातु रूपाणि । एकवचनं प्र. पु. अच्छइ, अस्थि ३-१४८ अच्छंति, अस्थि
बहुवचनं