________________
(१८२) संस्कृतभा तिप्, तम्, त्याल,याना के प्रत्ययो छे,ते પ્રત્યમાં પ્રાકૃતમાં વર્તમાન માં નિચે બતાવ્યા પ્રમાણે ફેરફાર थाय छ. परस्मैपद सने आत्मनेपद, मेवाने ५५ प्राकृतमा नथी; मात्र अकारान्त पातुमामा परस्मैपदी सने आत्मनेपदी मेवा मे छे. ('). वर्तमानकाल-प्रत्ययाः। एकवचनं
बहुवचनं प्रथम पुरुष (नीने ५३५) इ (); न्ति, न्ते, इरे ३-१४२
मध्यम पुरुष
(मीन ५३१) सि;
इत्था, ह ३-१४३
(१) अत्र हि,पाणिनीय प्रस्थाना नुसारत स्तिबादीनां स्वरूप मवगन्तव्यम् । २मा ४२ शुभां, पाणिनिना ०।२९शुमार तिबादि પ્રત્યે કહ્યા છે, તે જ પ્રત્યયો આ પ્રકરણમાં લીધા છે, તે યાદ १५. यथा, तिप् , तम्, झि; सिप, थम्, थ; मिप्, वस् , मस् त, आताम् झ थास, आथां, ध्वम् ; इ, वहि, महिङ्.
शौरसेन्यां सर्वे धातवः परस्मैपदिनो भवन्ति । शौरसेनी भाषामा ५५ धातुमा परस्मैपदी थाय छे. - (१)। स्मर्वव्यं हि, प्राकृते द्विवचनं नास्ती ति। प्राकृत भाषामा द्विवचन नथी, ते या २५g.