________________
( १८१ )
अथ पञ्चमोध्यायः ।
प्रथमः पादः ।
( तिङन्त प्रकरणम् ) क्रियापद विचार. प्रत्यय - विवेकः ।
प्राकृते क्यङ् यङादि प्रत्ययानां न विशेष नियमा वर्त्तन्ते । केवलं हेमचन्द्रस्य व्याकरणे “क्यङो य लुक् " इत्येकं सूत्रं दृश्यते । ३–१३८
प्राकृत भाषानां व्यारा मां क्यङ् यङ् छत्याहि प्रत्ययो विषे विशेष नियमेो नथी. मात्र हेमचंद्रना व्या२शुभ, क्योय लुक् (क्यङ् प्रत्ययनेो य सापाय छे), मेटलु भेड न सूत्र छे तेथी गरुआ (अगुरु गुरु र्भवति ), मेनुं ३५ थाय छे.
(२) प्राकृते गण भेद व्यवस्थैव नास्ति ।
માદ્ભુત ભાષાઓમાં ધાતુએના જૂદા જૂદા ગણુ નથી; એટલે, બધા ધાતુએ એક જ ગણુના છે, એમ સમજીને તેમનું રૂપાખ્યાન થાય છે.
(३) प्राकृते तिबादीनां तिङां वर्त्तमान काले वक्ष्यमाण रूपाणि भवन्ति । तथा ऽदन्तां श्च वर्जयित्वा धातूनां नात्मनेपदित्व परस्मैपदित्व भदो ऽपि ।