________________
(१६४) २ प्राकृतभाषा सर्वनामनेसा पडे,येवा साधारण नियम नथा, हरे सर्वनामने भोट । । नियम माया छे. मात्र अकारान्त सर्वनामोना ३२॥ साधवाने भाटे साये साधारण નિયમ છે, તે અહીં આપ્યા છે. બીજાં સર્વનામનાં રૂપના ઉદાહરણે આપ્યાં છે, તે ઉપરથી તેના સાધારણ નિયમ સમજી લેવા,
अदन्त सर्वनाम साधन नियमाः। (१) सर्वादे रतः परस्य जस एद् भवति। ३-६८
सर्वादि गणना अकारान्त शहाने प्रथमा सवयनमा ए प्र. त्यय सारो छ. (') ___(२)। सर्वा देरदन्तात् आमो एसिं इत्यादेशो वा भवति । डेश्च स्मि, म्मि, त्थ इत्येत आदेशा भवन्ति। तथेदमेतदौ वायत्वा डे हि चा देशो भवति । ३-६१-३-५९-३-६०
सर्वादि वर्गना सर्वनामाने पुंल्लिंग अथवा नपुंसकलिंगमा आम प्रत्ययने पहले एसि, ङिने पहले स्मि, म्मि अने त्थ सेवा પ્રત્યય લાગે છે. તેમજ, બધાં સર્વનામને તિને ઠેકાણે હિં લાગે
१। शाकयाँ सर्वनाम्न एच । शाकरी भाषामा सकर શબ્દના પહેલા અને ઠેકાણે વિકલ્પ નું લાગે છે, જેમકે, सेव्वे, सर्वे.