________________
(१६३) अवं (हे भगवन् ) (')।
पाच्यायां भवच्छद्रस्य स्त्रीलिङ्गे भोदी इति रूपं भवति।
प्राच्या लाषामा भगत् शहेनुं स्त्रीलिंगभां भोदी मे ३५ थाय छ.
सर्वनाम शब्दाः । प्राकृते सर्वनाम संबन्धिनः केऽपि साधारण नियमा न दश्यन्ते, सर्व एव नियमा विशेष-स्वभावाः। केवल मदन्तसर्व नामशब्दानां साधनार्थ कति साधारण नियमाःसन्तीति, तेषा मुल्लेखः क्रियते। अन्येषां तु, साधन नियमा स्तत्त दुदाहरणेभ्यो ऽवगन्तव्याः । (२)।
१ शौरसेन्यां नियम एष मघवत् शब्दे ऽपि प्रवर्तते । शौरसेनी भाषामा या नियम मघवत् शहने ५९ साशु ५3 छ. ... तत्र दुर्वाससः सौ दुर्वासा इति रूपम् । शौरसेनी भाषामा दुर्वासस् शहनुं प्रथमा सवयनमा दुर्वासा मे ३५ थाय छे. ---- २। सर्वनाम शद्धा अथवा सर्वादि गणः--सर्व, विश्व, उभ, उभय, डतर डतम, (प्रययान्त), इतर, अन्यतर, त्वत् , त्व, नेम, सम, सिम, त्यद्, यद् , एतद् , इदम् , अदम्, एक, द्वि, युष्मद् , अस्मद् , भवत् , किम्।