________________
( १४९ )
ईकारोकोरान्तानां पुंलिङ्गानां रूपाणि ।
(१) प्राकृतप्रकाश कल्पलतिकयो रीकारोकारान्तानां शब्दानां साधनार्थं न पृथक् सूत्राणि विद्यन्ते । प्रतीयते तत् तेषा मपि यथाक्रम मिकाकारान्तवत् कार्याणि भवन्तीति ।
प्राकृतप्रकाशभां ने कल्पलतिकाभां, ईकारान्त ने ऊकारान्त पुंलिंग होना ३पाण्यानने भाटे विशेष सूत्र व्याप्यां नथी. તેથી, એવા શબ્દોનું રૂપાખ્યાન અનુક્રમે હ્રસ્વ ારાન્ત અને उकारान्त शब्हानी पडे न थाय छे.
(२) हेमचन्द्रेण तु विन्तानां ईकारोकारान्तानां सर्वस्या मेव विभक्तौ ह्रस्व विधानं कृतं, संबोधने तु विकल्पेन । ३-४३
हेमचंद्रना मत प्रभाणे, धातुओने किप् प्रत्यय सागीनें ने दीर्घ ईकारान्त यने ऊकारान्त शब्द थाय छे, तेभने। अंत्य स्वर બધી વિભકિતમાં હરવ થાય છે; પણ સંયોધન એકવચનમાં એ નિયમ વિકલ્પે લાગુ પડે છે.
गो शद्बस्य पुंलिङ्गे गाव इति रूपं भवति । ततो ऽस्यादन्तवत् रूपाणि भवन्ति ।
गो हनुं पुल्लिंगां गाव मे ३५ थाय छे, अने पछी अकारान्त शब्हनी पेठे मेनां ३५ थाय छे.