________________
(१४८)
पितृ-शद्धः। एकवचनं
बहुवचनं १ मा पिआ (1) पिअरो पिअरा (२) ३-४८ २ या पिअरं (3)
पिअरे, पिदुणो ३ या पिअरेण, पिदुणा पिअरेहिं ५ मी पिअरादो, पिदुणो इत्यादि पिअरहितो, पिदुहितो इत्यादि ६ष्टी पिअरस्स, पिदुणो पिअराणं, पिणं .७ मी पिअरे, पिअरम्मि, पिदुम्मि पिअरेसु, पिदुसुं, सं हे पिअ, हे पिअर हे पिअरा ३-४० एवं भ्रात, जामात्रो रूपाणि भवन्ति । से प्रभाए भ्रातृ सने जमात शहाना ३५ सभावां.
१। शौरशेन्यां प्रथमैकवचने "पिदा" इति रूपं भवति । यथा " ताद कण्णो विएदाए पिदा"। शौरसेनी भाषामा प्रथमा यननुं ३५ पिदा मे थायछे अभडे, ताद कण्णो विएदाए पिदा.
२। भ्रात शद्धस्य जसि 'भादरो' इति रूपं दृश्यते । भ्रात शतुं प्रथमा मेवयनमा भादरो मे ३५ नेपामा माछ सभडे, अणुगेन्दु एदं ववसिदं ते भादरो.
३ । भाषान्तरे अमि 'पिदरं' इति रूपम् । द्वितीया 234ચનમાં વિશ્વનું એવું રૂપ કેટલીએક ભાષાઓમાં જોવામાં આવે છે.