________________
( १०२ )
इदम् अने किम् शहाने डावत् (आवत्) प्रत्यय लागे, त्यारे डावत्ने महले डेत्तिअ (एत्तिअ), डेतिल्ल (एसिल्ल), ने डेद्दह एद्दह) थाय छे; भ, एत्तिअं, एत्तिल्लं, एद्दहं, ( इयत् ); केत्तिअं, केतिल्लं, केदहं, (कियत् ).
केषांचिन् मते सूत्र मिदं यत्तदेतेष्वपि प्रवर्त्तते । डेटलायेना भत प्रमाणे, या सूत्र यद्, तद् ने एतद् शब्होने प શબ્દાને પણ લાગુ પડેછે.
एतदो लोपश्च । एतद् शब्दनो सोय थाय छे; नेभ, जेत्तिअं, जेत्तिल्लं, जेद्दहं, ( यावत् ).
९ ।। कृत्वसो हुतं ॥ २ – १५८
कृत्वस् प्रत्ययस्थाने हुत्त मित्यादेशो भवति । कृत्वस् प्रत्ययने महले हुत्त थाय छे. બદલે
१० ॥ आल्वि, ल्लो, ला, ल, वन्ते, मन्तेत्तर मणा मतुपः॥ २–१५९
आलू, इल्ल, उल्ल, आल, वन्त, न्त, इर, मण, इसंत आदेशा मतुप् स्थाने भवन्ति ।
૧
१ । केषाञ्चि ममन्तेरा वपि डेटलाना भत प्रभाशे मत् अत्ययने महले मन्त मने इर थाय छे; ने भडे, सिरिमन्तो ( श्रीमान् ); पुण्णंमतो ( पुण्यमान्); धणिरो ( धनवान् ); इत्यादि.