________________
मरग'
मडि मइलं, मलिणं
मसिणं, मसणं * महन्तो"
मरहट्ठ
मयन्दो
माउसिया, माउच्छा'
महुरिअं मञ्जरो, मज्जारो " मेरा "
मुक्कं, मुत्तं मूसलं, मुसलं
93
..9
....
सप्तम अध्याय
....
"
मरकतम्
मर्द्दितम्
मलिनम्
१. 'मरकतमदकले' हेम० १. १८२. २. 'संमर्दवितर्दि हेम० २. ३६.
३. 'मलिनोभयशुक्ति' हेम० २.१३८. ४. ‘मसृणमृगाङ्क‘‘हेम० १.३०.
५. गोणादयः । हेम० १ १७४ ( मत्तूण महन्ता तवस्सन्ति । कुमा०
पा० ७.५१ )
महाराष्ट्र । हेम० १. ६९.
८. मातृषितुः स्वसुः सिमा छौ । सेम० २. १४२.
९. खद्यथघभाम् । हेम० १. १८७.
१०. मार्जारस्य मजरवजरौ । हेम० २.१३८. मिरायाम् । हेम० १.८७.
११.
१२. 'शक्तमुक्तदष्ट हेम० २. २.
१३. उत्सुभगमुसले वा । हेम० १. ११३.
मसृणम्
महान्
महाराष्ट्रम्
माकन्दः
१६६
मातृष्वसा
माधुर्यम्
मार्जारः
मिरा ( मर्यादा अर्थ में)
मुक्तम्
मुसलम्
७. गोणादयः । हेम० २. १७४.