________________
१६८
भुलया'
भिन्मलो
भयप्फइ, भयस्सई मघोणो
अगल
मम
महो, माहो"
महुअं, महू मोहरं, मणहरं
प्राकृत व्याकरण
मल्लू (न्तू ), मण्णू (न्तू)" मोहो, मऊहो"
मोरो, मऊरो, मयुरो १२
भ्रूलता
विह्वलः
बृहस्पतिः
..."
मघवान्
मदकल:
मध्यमः
मध्याह्नः
मधूकम्
मनोहरम्
मन्युः
मयूखः
मयूरः
१. उ हनुमत्कण्डूयवातूले । हेम० १.१२१.
२. वा विले वौ वध । हेम० २. ५८ पक्ष में विब्भलो, विहलो ।
३. बृहस्पती बहो भयः । हेम० २. १३७. तथा बृहस्पतिवनस्पत्योः
सो वा २. ६९. ष्पस्पयोः फः । हेम० २. ५३.
४.
गोणादयः । हेम० २. १७४.
५. मरकतमदकले गः । हेम १. १८२.
६. मध्यमकत द्वितीयस्य । हेम० १.४८.
७. मध्याह्ने हः । हेम० २ ८४ तथा ह्रस्वः संयोगे । हेम० १.८४
८. मधूके वा । हेम० १. १२२.
९. श्रोतोद्वान्योन्य हेम० १. १५६.
१०.
मन्यौ न्तो वा । हेम० २. ४४.
११. 'न वा मयूख ं ं.' हेम० १. १७१.
१२. मोरो मउरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् । देखो -
हेम० १. १७१.