________________
१५६
तित्तिरो
तिरिच्छी तिक्खं, तिह
3
तेह, तूहं, तित्थं *
तोणं, तूणं
तोणी
तूर
तेरह "
तेवीसा
तेत्तीसा"
तीसा " तेवण्णा १२
93
प्राकृत व्याकरण
.....
तित्तिरिः
तिर्यक
तीक्ष्णम्
तीर्थम्
९, १०. वहो ।
११. विंशत्यादेर्लुक् । हेम० - १. २८. १२. १३. 'स्तस्य थो ं.'' हेम ० २.४५ के से तंबो होता है ।
तूणम्
तूणीरम्
तूर्यम्
त्रयोदश
१. तित्तिरौ रः । हेम० १. ९० २ तिर्यचस्तिरिच्छः । हे० २.१४३. ३. 'सूक्ष्मश्न .., हेम ० २.७५. तथा तीक्ष्णे णः । हेम० २८२.
४. तीर्थे हे । हे० १. १०४. ह्रस्वः संयोगे । हेम० १.८४ तथा दुःख
दक्षिणतीर्थे वा । हेम० २. ७२.
५. स्थूणातूणे वा । हेम० १. १२५.
६. 'श्रोत्कुष्माण्डी..' हेम० १. १२४.
त्रयोविंशतिः
त्रयस्त्रिंशत्
त्रिंशत् त्रिपञ्चाशत्
स्तम्बः
७. 'ब्रह्मचर्यतूर्य'.'' हेम० २. ६३.
८. 'एत्रयोदशादौ' हेम ०१. १६५. संख्यागद्गदे रः । हेम०
१. २१९ तथा हेम० १. २६२.
गोणादयः । हेम० २.१७४. असमस्त स्तम्बे इस पर्युदास