________________
सप्तम अध्याय .
डट्टो'
डसनर डरो ( भय में ) डंभो डंडो डढू (ड्ढो) णिवुत्तं, णिउत्तं, णिअत्तं णिसीढो, णिसीहो णिञ्चलो गुमण्णो, णिसण्णो णडालं, णिडालं, णलाडं तविअं, तत्तं२
दष्टः दशनम् दरः दम्भः दण्डः दग्धम् निवृत्तम् निशीथः निश्चलः निषण्णः ललाटम् तप्तम् ताम्रम् ताम्बूलम् तावत्
तम्बं१३
तम्बोलं ता, ताव, तित्ति
१. २. ३. ४. ५. ६. वही. ७. निवृत्तवृन्दारके वा । हेम० १.१३२. ८. निशीथपृथिव्योर्वा । हेम० १. २१६. ९. दुःखे णिच्चलः । हेम० ४. ९२ की पादटिप्पणी ५ देखो. १०. उमो निषण्णे । हेम. १. १७४. ११. ललाटे लडोः । हेम० २. १२३ तथा पक्काङ्गारललाटे वा । हेम. .. १, ४७. १२. शर्षतप्तवजे वा। हेम० २. १०५. १३. ह्रस्वः संयोगे । हेम० १. ८४. तथा ताम्राने म्बः । हेम० २. ५६. १४. 'श्रोत्कुष्माण्डी..."हेम० १. १२४. १५. 'यावत्तावज्जीविता..' हे० १. २७१. तथा 'यत्तदेतदो..." हेम.
२. १५६. एवं १. ११.