________________
चइत्तं' चोरिअं चोग्गुणो, चउग्गुणो
चोट्ठो (त्थो ), चउट्ठो (त्थो ) चोट्ठी (त्थी ), चउट्ठी (त्थी ) ̈
चोह, चउद्द
चोदसी, चउदसी चोव्वारं, चउव्वारं
सप्तम अध्याय
चचर
चिहुरं"
चुच्छं"
चिलाओ १२ चिन्धं, चिह्न
छणो ( उत्सव में ) १४
93
चैत्यम्
चौर्यम्
चतुर्गुणः
चतुर्थः
चतुर्थी
चतुर्दश
चतुर्दशी
चतुर्वारम्
...
चत्वरम्
चिकुरः
तुच्छ म्
किरातः
चिह्नम्
क्षणः
१. त्योऽचैत्ये । हेम० २. १३. के अभाव में ।
...)
२. 'स्याद्भव्य' हेम० २, १०७.
३. 'न वा मयूख' हेम० १. १७१.
४, ५. 'न वा मयूख हेम० २. ३३.
हेम० १. १७१. तथा स्त्यानचतुर्थार्थे वा ।
६, ७, ८. 'न वा मयूख हेम० १. १७१. ९. कृत्तिचत्वरे चः । हेम० २. १२.
१५१
१०. निकषस्फटिकचिकुरे हः । हेम० १. १८६. ११. तुच्छे तश्चछौ । हेम० १. २०४.
१२. किराते चः । हेम० १. १८३ तथा हरिद्रादौ लः । हेम० १. २५४. १३. चिह्ने न्घो वा । हेम० २.५०. १४. क्षण उत्सवे । हेम० २. २०.
|