SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५०. . प्राकृत व्याकरण गउओ' गंभिरी गेा गलोई गहवई गवयः गाम्भीर्यम् प्राह्यम् गुडूची गृहपतिः गोदा, गोदावरी गौः (पुंल्लिङ्ग और स्त्रीलिङ्ग में) गोला, गोआवरी गोणो, गउओ, गावो, गउआ, गावीश्रो, गावी गारवं, गउरवं गौरवम् घरं चविलो, चविडो चविडा, चवेडा चंदिमा चाउंडार गृहम् चपेटः चपेटा चन्द्रिका चामुण्डा १. गवये वः । हेम० १. ५४. २. एद् प्राथे। हेम० १. ७८. ३. 'श्रोत्कुष्माण्डी: हेम० १. १२४. ४. गृहस्य घरोऽपतौ । हेम० २. १४४. में देखो-अपतौ पर्युदास । ५. गोला, गोपावरी इति तु गोदागोदावरीभ्यां सिद्धम् । देखो__गोणादयः । हेम० २. १७४. ६. गव्यउ आअः । हेम० १. १५८. तथा गोणादयः । हेम० २.१७४. ७. पाच गौरवे । हेम० १. १६३. ८. गृहस्य घरोऽपतो । हेम० २. १४४. पा. घरो। ९, १०. चपेटापाटौ वा। हेम० १. १९८ तथा 'एत इद्वा वेदना चपेटा...' हेम० १. १४६. ? ११. चन्द्रिकायां मः । हेम०१. १८५. १२. 'यमुनाचामुण्डा...' हेम० १. १७८.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy