________________
૧૫૦
श्रीसिद्धदण्डिकास्तवः पञ्चदशे एकादश, षोडशे त्रयोविंशतिः, सप्तदशे सप्तचत्वारिंशत्, अष्टादशे सप्ततिः, एकोनविंशे सप्तसप्ततिः, विंशे एकः, एकविंशे द्वौ, द्वाविंशे सप्ताशीतिः, त्रयोविंशे एकसप्ततिः, चतुर्विंशे द्वाषष्टिः, पञ्चविंशे एकोनसप्ततिः, षड्विशे चतुर्विंशतिः, सप्तविंशे षट्चत्वारिंशत्, अष्टाविंशे शतम्, एकोनत्रिंशे षड्विशतिः । एतेषु च राशिषु प्रक्षिप्तेषु यद्यद्भवति, तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवंरूपेण ज्ञेयाः । तद्यथा-त्रयः सिद्धौ, पञ्च सर्वार्थे, ततः सिद्धावष्टौ, द्वादश सर्वार्थे, ततः षोडश सिद्धौ, विंशतिः सर्वार्थे, ततः पञ्चविंशतिः सिद्धौ, नव सर्वार्थे, तत एकादश सिद्धौ, पञ्चदश सर्वार्थे, ततः सप्तदश सिद्धौ, एकत्रिंशत्सर्वार्थे, तत एकोनत्रिंशत् सिद्धौ, अष्टाविंशतिः सर्वार्थे, ततश्चतुर्दश सिद्धौ, षड्विंशतिः सर्वार्थे, ततः पञ्चाशत्सिद्धौ, त्रिसप्ततिः सर्वार्थे, ततोऽशीतिः सिद्धौ, चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, नवतिः सर्वार्थे, ततश्चतुःसप्ततिः सिद्धौ, पञ्चषष्टिः सर्वार्थे, ततो द्वासप्ततिः सिद्धौ, सप्तविंशतिः सर्वार्थे, तत एकोनपञ्चाशत्सिद्धौ, त्र्यधिकशतं सर्वार्थे, तत एकोनविंशत्सिद्धौ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥
विषमोत्तरसिद्धदण्डिकास्थापना यथा सिद्धिगताः | ३ | ८ |१६|२५/११/१७/२९/१४/५०/८०/५७४ | सर्वार्थगताः | ५ | १२ २० ९ १५३१२८ २६/७३/४ २०६५
|२७|१०३ ० अंतिल्लअंकआई, ठविउं बीआइखेवगा तह य । एवमसंखा नेआ, जा अजिअपिआ समुप्पन्नो ॥ १२ ॥