________________
श्रीसिद्धदण्डिकास्तवः
૧૪૯
तृतीया यथा-ततः परमेकः सिद्धौ, चत्वारः सर्वार्थे, ततः सप्त सिद्धौ, दश सर्वार्थे | एवं त्र्युत्तरया च वृद्ध्या शिवे सर्वार्थे च क्रमेण तावद्वाच्यं यावदुभयत्रासङ्ख्येयाः स्युः ॥ ७ ॥
त्र्युत्तरसिद्धदण्डिकास्थापना
सिद्धिगताः १ ७ १३ १९ २५ ३१ ३७ ४३ ४९ ५५ एवं यावदसङ्ख्या: सर्वार्थगताः १० १६ २२ २८ ३४ ४० ४६ ५२ ५८ एवं यावदसङ्ख्या:
चतुर्थी विचित्रा तस्याः परिज्ञानार्थमयमुपायःविसमुत्तरसेढीए, हिट्टवरिं ठविअ अउणतीसतिआ । पढमे नत्थि क्खेवो, सेसेसु सया इमो खेवो ॥ ८ ॥
टि० इहैकोनत्रिंशत्त्रिका ऊर्ध्वाधः परिपाट्या पट्टिकादौ स्थाप्यन्ते । तत्र प्रथमे त्रिके न किञ्चित्प्रक्षिप्यते (शेषेषु त्रिकेषु सदाऽयं वक्ष्यमाण: क्षेपोऽवसेयः) ॥ ८ ॥
दुग पण नवगं तेरस, सतरस बावीस छच्च अट्ठेव । बारस चउदस तह अड - वीसा छव्वीस पणवीसा ॥ ९ ॥
एगारस तेवीसा, सीयाला सयरि सत्तहत्तरिआ । इग दुग सत्तासीई, इगहत्तरिमेव बासट्ठी ॥ १० ॥
अउणत्तरि चवीसा, छायाला तह सयं च छव्वीसा । मेलित्तु इगंतरिआ, सिद्धीए तह य सव्वट्ठे ॥ ११ ॥
टि० द्वितीये द्विकः, तृतीये पञ्च, चतुर्थे नव, पञ्चमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे षट्, नवमेऽष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशेऽष्टाविंशतिः, त्रयोदशे षड्विंशतिः, चतुर्दशे पञ्चविंशतिः,