SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४८ श्रीसिद्धदण्डिकास्तवः समसङ्ख्यसिद्धदण्डिकास्थापना सिद्धिगताः २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ एवं यावदसङ्ख्येयलक्षाः सर्वार्थगताः २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ एवं यावदसङ्ख्येयलक्षाः तो एगु सिवे सव्वट्ठि दुन्नि, ति सिवम्मि चउर सबढे । इय एगुत्तरवुड्डी, जाव असंखा पुढो दोसु ॥ ६ ॥ टि० ततः परं चतस्रश्चित्रान्तरदण्डिकाः । तद्यथा-प्रथमा एकादिका एकोत्तरा, द्वितीया एकादिव्युत्तरा, तृतीया एकादिव्युत्तरा, चतुर्थी त्र्यादिका व्यादिविषमोत्तरा । प्रथमा भाव्यते-प्रथममेकः सिद्धौ, ततो द्वौ सर्वार्थे, ततस्त्रयः सिद्धौ, ततश्चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, षट् सर्वार्थे । एवमेकोत्तरया वृद्ध्या शिवे सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसङ्ख्येया भवन्ति ।। ६ ॥ एकोत्तरसिद्धदण्डिकास्थापना सिद्धिगताः | १,३५७/९ १११३/१५/१७/१९ २१ एवं यावदसङ्ख्याः सर्वार्थगताः | २४६ ८१०/१२१४/१६/१८/२०/२२ एवं यावदसङ्ख्याः इक्को मुक्खे सव्वट्टि तिन्नि, पण मुक्खि इअ दुरुत्तरिआ । जा दोसुऽवि अ असंखा, एमेव तिउत्तरा सेढी ॥ ७ ॥ टि० द्वितीया भाव्यते, यथा-ततः परमेक: सिद्धौ, त्रयः सर्वार्थे, ततः पञ्च सिद्धौ, सप्त सर्वार्थे । एवं व्युत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसङ्ख्यया भवन्ति । द्वयुत्तरसिद्धदण्डिकास्थापना सिद्धिगताः | १५/९/१३/१७/२१२५२९३३३७ एवं यावदसङ्ख्या: सर्वार्थगताः ३/७/११/१५/१९/२३/२७/३१३५/३९ एवं यावदसङ्ख्याः
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy