________________
૧૩૪
श्रीक्षुल्लकभवावलिप्रकरणम् गुणाश्च) कृताः स्वस्वस्तोकाद्यंशाश्च सप्तसप्तसप्तसप्ततिगुणाः (२५६ गुणाः) कृता हृताश्च निजनिजस्तोकाद्यावलिका भवन्ति ॥ २३ ॥ ॥ २४ ॥
खुड्डांगावलिआणं, जं किंपि सरूव नणु मए भणियं । तं जइ अन्नहभूयं, सोहेयव्वं सुयहरेहि ॥ २५ ॥
॥ इति श्रीमद्धर्मशेखरगणिविरचितं
श्रीक्षुल्लकभवावलिप्रकरणं समाप्तम्॥ अवचूरिः - श्रीक्षुल्लकभवविचारोऽन्यथाभूतो विपरीतः शोध्यः ॥ २५ ॥
॥ इति श्रीक्षुल्लकभवावलिप्रकरणस्यावचूरिः समाप्तां ॥
१. इह क्षुल्लकभवावलिप्रकरणे प्रकरणकारैः स्वाभिधानं नोपदर्शितम् । २. अस्य प्रकरणस्यावचूर्यामपि, अवचूरिकारैः स्वाभिधेयाभिधानं नोद्घाटितम् ।