SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीक्षुल्लकभवावलिप्रकरणम् ૧૨૭ __ अवचूरिः - उक्तार्था । यदुक्तं (३,७७३) मितांशान्तर्गताः ये(१,३९५) मितांशाः सन्ति तत्कथं ज्ञेयम् ? इति चेदुच्यते - एकमुहूर्त्तक्षुल्लकभवाः (६५,५३६) मिताः । (३,७७३) मितैर्मुहूर्तोच्छ्वासैरेकोच्छ्वासक्षुल्लक भवानयनाय भागे दत्ते लब्धाः (१७) । शेषांशाः (१,३९५) मिताः स्थिताः । एतेऽशाः (३,७७३) मिताङ्केन (मुहूर्तोच्छ्वासैः) हृतत्वातद्भागरूपाः (३,७७३ मितमध्याश्रिताः) अंशा ज्ञेयाः । अथवा मुहूर्तक्षुल्लकभवानयनायोच्छ्वासक्षुल्लकभवाः (१७) मिता मुहूर्तोच्छ्वास(३,७७३) मिताङ्कगुणाः कृता जाताः (६४,१४१) मितास्तदंशा अपि (१,३९५) मिताः (३,७७३) मिताङ्कगुणाः कृता जाताः (५२,६३,३३५) मिताः । एभिरेव (३,७७३) मितैर्भवो भवत्यतोऽनेनैवाङ्केन हृता लब्धाः (१,३९५) मिताः । एते पूर्वराशौ (६४,१४१) रूपे क्षिप्यन्ते । जाताः (६५,५३६) मिता मुहूर्त्तभवाः । एतावता (३,७७३) मिताङ्केन हृतत्वादशा अपि तन्मिता ज्ञेयाः ॥ ५ ॥ अथ स्तोके क्षुल्लकभवानाहएगूसासस्स भवा, सत्तगुणा काउं तह य तस्संसा । सगतीससयतिहुत्तर-हरिया थोवस्स खुड्डागा ॥ ६ ॥ अवचूरिः - एकोच्छ्वासभवाः (१७) मिताः सप्तगुणाः कृता जाताः (११९) मितास्तथा तस्योच्छ्वासस्यांशाः (१,३९५) मिताः सप्तगुणाः कृता जाताः (९,७६५) मिताः । एते (३,७७३) मितैर्हता लब्धौ द्वौ, शेषांशाः (२,२१९) मितास्तिष्ठन्ति । (११९) मितपूर्वराशौ लब्धद्विकक्षेपे जातं (१२१) । एतावता जाता एकस्मिन् स्तोके क्षुल्लकभवाः (१२१) शेषांशाः (२,२१९) ॥ ६॥ उक्तार्थ(र्थे) गाथामाहअह थोवे खुड्डागा, इगसयमिगवीस सुअहरा बिंति । सेसंसा तत्थ इमे, बावीससया इगुणवीसा ॥ ७ ॥ ५.मा-१४-१०
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy