________________
૧૨૬
श्रीक्षुल्लकभवावलिप्रकरणम्
मुहूर्त्तदिवसयोः कियन्त उच्छ्वासा भवन्ति ? तदाह
एगंमि मुहुत्तंमि उ, सगतीससया तिहुत्तरुस्सासा । तेरसहस्सा लक्खं, नउयसयं ते अ दिवसंमि ॥ ३ ॥
अवचूरि: एकस्मिन्महूर्त्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि (३,७७३) पूर्वोक्ता उच्छ्वासा भवन्ति । ते चोच्छ्वासा दिवसे लक्षमेकं त्रयोदशसहस्राणि नवतिसहितं शतमेकं (१,१३,१९०) अत्र भवन्ति(ति) ॥३॥
उच्छ्वासादिषु क्षुल्लकभवानाह—
पुढवाइभवेहिंतो, अइलहुआ तेण हुंति खुड्डुभवा । सतरभवा इगूसासे, अंसा पुण जाण सुत्तुत्ता ॥ ४ ॥
1
अवचूरिः - वसुधाम्बुवायुकायप्रभृतिजीवभवेभ्योऽतिलघुकास्तेन क्षुल्लकभवा निगोदजीवभवा: ( भवन्ति) इत्यर्थः । ते चैकोच्छ्वासे सप्तदश (१७) भवा अष्टादशभवस्य सप्तत्रिंशच्छतैस्त्रिसप्तत्यधिकैरंशैर्भवो भवति, तावत्तत्प्रमाणांशमध्ये शेषांशास्त्रयोदशशतानि पञ्चनवत्यधिकानि तिष्ठन्ति (१,३९५ मिताः सन्तीत्यर्थः) (२,३७८ नहि सन्ति ) । तेन कारणेनाष्टादशभवो (२,३७८) मितांशैरूनो ज्ञेयः । सप्तदशभवोपरि (१,३९५) मितांशा ये सन्ति तत्प्रमाणं क्वापि दृश्यते क्वापि न हि । यतः "सत्तरस समहिया किर, एगाणुपाणंमि हुंति खुड्डुभवा ।" ( शतकनामा पञ्चमकर्मग्रन्थः, गाथा ४० ) । अत: सूत्रोक्ता ज्ञेयास्तच्चेदं सूत्रम् ॥ ४ ॥
यदुक्तं तच्चेदं सूत्रं तदाह
सत्तरसभवग्गहणा, खुड्डागा हुंति एगपाणंमि । तेरस चेव सयाइं, पणनवई चेव अंसाणं ॥ ५ ॥
-