SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - फलस्थानीयत्वेनेति शेषः । कृञ इति धातुमात्रोपलक्षणम् । सर्वेषामप्यकमकतासकर्मकता वा स्यादिति भावः । अथवा - 'व्यापारो भावना' इत्यर्धेन व्यापारस्य वाच्यत्वं प्रसाध्य फलांशस्यापि तत् साधयन् नैयायिकाभ्युपगतं जानातिकरोत्यादेः केवलज्ञानयत्नादिक्रियामात्रवाचित्वं दूषयति — #कृञ इति ॥ ५६ दर्पणः नन्वेतावता ज्ञाकृजादीनां व्यापारार्थकत्वं सिद्धम्, न धातुमात्रस्येत्यतः कृञ्पदं धातुमात्रपरतया व्याचष्टे -* इति । धातुमात्रोपलक्षणमिति । कृञ्पदं शक्यलक्ष्यसाधारणधातुत्वेनाऽजहत्स्वार्थलक्षणया धातुमात्रबोधकम् । तथाच धातुमात्रस्याकर्मकतापत्या न फल मात्रार्थकता, किं तु व्यापाराऽर्थकताऽपीत्यर्थः । *अकर्मकतेति । पूर्वोक्तभिन्नसर्व धातूनां सेत्यर्थः । यदि फलवाचकत्वमेव सकर्मकत्वं, तदा सर्वेषामविशेषेण सकर्मकतैव स्यादित्याह -*सकर्मकतेति । वस्तुतस्तु उक्तयुक्तया धातोर्व्यापारार्थकत्वसिद्धिस्तदैव स्याद्यदि स्वाऽथफलेत्यादि सकर्मक लक्षणं सकर्मकधातुमात्रसाधारणं स्यात् । तदेव न । अध्याद्युपसृष्टशीङ्गादिष्वव्याप्तेः । तस्माद् भ्वादीनां धातुत्वाऽनापत्तिः । मैत्रेण पाचयतीत्यादौ मन्त्रादीनां कर्तृत्वाऽनुपपत्तिश्च तथा । अत एव -- 1 निवृत्तप्रेषणाद्वातो: प्राकृतेऽर्थे णिजिष्यते । इत्याद्युपपत्तिरिति दिक् । ननु 'कृञो ऽकर्मकतापत्तेः' इति ग्रन्थो न मीमांसकमतनिराकरणपरः । तस्य तस्मात् करोतिरित्यादिना निराकरिष्यमाणत्वात् तैः कृत्रा यत्नार्थकत्वाऽनभ्युपगमाच्च । नापि नैयायिकमतनिरासपरः । नैयायिकैः फलव्यापारयोरुभयोरपि धातुवाच्यत्वाऽभ्युपगमात् । तदुक्तमाख्यातवाददीधितौ 'स्तां वा फलव्यापारौ पृथगेव धात्वर्थी' इति । धातोः फलाऽवच्छिन्नव्यापारार्थकत्वे कर्माख्याते फलस्य द्वेधा भानापत्या तयो. विंशकलितयोरेव शक्तिर्ज्यायसीति तद्भावः । फलस्य धातुवाच्यत्त्वे परं केषाञ्चिन्न्यायविदां विप्रतिपत्तिः । कर्माख्यातेन द्वितीयया च तद्भानसम्भवात् । किञ्चैतद्ग्रन्थस्य धातुमात्रस्य व्यापारार्थकत्वसाधकत्वे धातोरकर्मतापत्तेः, 'फलमात्राऽर्थता न हि' इत्येव ब्रूयान्न तु कृञ इत्यपरितोषादन्यार्थपरतया मूलमवतारयति -* अथवेति । 1 *प्रसाध्येति* । पूर्वाऽर्द्धस्य विवरणपरतया व्याख्यानादिति भावः । तदिति । धातुवाच्यत्वमित्यर्थः । *जानातिकरोत्यादेरिति । निर्दिष्टयत्नार्थकभिन्नसविषयार्थकधातुमात्रोपलक्षणम् । *क्रियामात्रेति । मात्रपदेन फलव्यवच्छेदः । सकर्मकाणां प्रायशः फलाऽवच्छिन्न व्यापारवाचकत्वं विशकलित फलव्यापारोभयाऽर्थवत्वं वा जानात्यादीनां तु ज्ञानादिव्यापारार्थकत्वमेव । अकर्मकाणां तु सर्वेषां न फलाऽर्थकत्वम् । तस्य ततोऽननुभवात् । किन्तु व्यापाराऽर्थकत्वमेवेति प्राचीननैयायिकाभ्युपगमात् । वक्ष्यमाणरीत्या कृञः फलार्थकत्वे तु तुल्यन्यायात् सर्वेषामेव तत्सिद्धिरिति भावः । परीक्षा नीयत्वेनाभिमतं तत्रार्थं निरस्य द्वितीयमपाकर्त्तुमाह - *अथवेति । * प्रसाध्येति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy