________________
स्वोपज्ञ लघुवृत्तिः ]
[७९
परशव्याद् यलुक् च | ६ | २ | ४० |
अस्माद् विकारे
अण् स्यात्, यस्य लुकू च ।
पारशवम् ॥४०॥
कंसीयाञ्ज्यः । ६ । २ । ४१ ।
अस्माद् विकारे
व्यः स्यात् , तद्योगे य· लुक् च । कांस्यम् ॥४१॥
हेमार्थात् माने । ६ । २ । ४२ ।
अस्मात् माने विकारे
अणू स्यात् । हाटको निष्कः ।
मान इति किम् ?
हाटकमयी यष्टिः ॥४२॥