________________
७८]
अकब् स्यात् ।
औष्ट्रकं मांसं - अङ्गं वा ॥२६॥
उमोर्णाद् वा । ६ । २ । ३७ ।
आभ्यां
विकारे अवयवे च
[ हैम-शब्दानुशासन
अकञ् वा स्यात् । औमकम् - औमम् ।
और्णकम् - और्णः कम्बलः ॥३७॥
एण्या एयञ् । ६ । २ । ३८ ।
एण्याः
विकारे ऽवयवे च
एयव् स्यात् ।
ऐणेयं मांसम् - अङ्ग वा ॥ ३८॥
कौशेयम् । ६ । २ । ३९ ।
कोशाद् विकारे
एयव् स्यात् ।
कौशेयं वयं सूत्रं वा ॥ ३९॥