SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य प्राण्यौषधि-वृक्षेभ्योऽवयवे च । ६ । २ । ३१ । ७६ ] एभ्यः षष्ठ्यन्तेभ्यो विकारेsara च यथाविहितं प्रत्ययाः स्युः । कापोतं सक्थि- मांसं वा, दौर्व काण्डं - भस्म वा, एवं बैल्वम् ॥३१॥ तालाद् धनुषि । ६ । २ । ३२ । ताळाद् धनुषि विकारे अण् स्यात् । तालं धनुः । धनुषीति किम् ? तालमयं काण्डम् ॥३२॥ त्रपु-जतोः षोन्तश्च । ६ । २ । ३३ । आभ्यां
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy