________________
[ हैम-शब्दानुशासनस्य
प्राण्यौषधि-वृक्षेभ्योऽवयवे च । ६ । २ । ३१ ।
७६ ]
एभ्यः
षष्ठ्यन्तेभ्यो विकारेsara च यथाविहितं
प्रत्ययाः स्युः ।
कापोतं सक्थि- मांसं वा,
दौर्व काण्डं - भस्म वा, एवं बैल्वम् ॥३१॥
तालाद् धनुषि । ६ । २ । ३२ ।
ताळाद् धनुषि विकारे
अण् स्यात् । तालं धनुः । धनुषीति किम् ? तालमयं काण्डम् ॥३२॥
त्रपु-जतोः षोन्तश्च । ६ । २ । ३३ ।
आभ्यां