________________
७४]
[हैम-शब्दानुशासनस्य समूहे
ल्यः स्यात् ।
पाश्या, तृण्या, गव्या, रथ्या, वात्या ॥२५॥ श्वादिभ्योऽ । ६ । २ । २६ । एभ्यः समूहे अञ् स्यात् ।
शौवम् , आहम् ॥२६॥ खलाऽऽदिभ्यो लिन् । ६ । २ । २७। एभ्यः समूहे लिन् स्यान् ।
खलिनी, ऊकिनी ॥२७॥ ग्राम-जन-बन्धु-गज-सहायात् तल
।६।२।२८॥ एभ्यः सम्हे
तलू स्यात् ।