SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ स्वोपा-लघुवृत्तिः] अपल्ये आयनिः स्यात्, प्रायः । ग्लुचुकायनि:-ग्लौचुकिः। प्रायः किम् ? दाक्षिः ॥११३॥ राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्येदिरञ् ।६।१।११४। राष्ट्रक्षत्रियाभ्यां स-रूपाभ्यां यथासङ्ख्यं राजाऽपत्ययोः अञ् स्यात् , स च द्रिः । विदेहाः राजानः-अपत्यानि वा। सरूपादिति किम् ? सौराष्ट्रको राजा ॥११॥ गान्धारि-सालोवाभ्याम् । ६।१।११५॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy