________________
स्वोपा-लघुवृत्तिः]
अपल्ये
आयनिः स्यात्,
प्रायः । ग्लुचुकायनि:-ग्लौचुकिः। प्रायः किम् ?
दाक्षिः ॥११३॥ राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्येदिरञ्
।६।१।११४। राष्ट्रक्षत्रियाभ्यां स-रूपाभ्यां यथासङ्ख्यं राजाऽपत्ययोः अञ् स्यात् ,
स च द्रिः । विदेहाः राजानः-अपत्यानि वा। सरूपादिति किम् ?
सौराष्ट्रको राजा ॥११॥ गान्धारि-सालोवाभ्याम् । ६।१।११५॥