________________
४६ ]
[ हैम-शब्दानुशासनस्य
कश्वान्तो ऽन्त्यस्वरात् । ६ । १ । ११२ ।
एभ्यः
पुत्रान्तात् च दो: अपत्ये आयनिञ्
वा स्यात्, तद्योगे कश्चान्तः
अन्त्यस्वरात् ।
चार्मिकायणिः - चार्मिणः ।
वार्मिकायणिः - वार्मिणः । गारेट कायनिः- गारेटिः ।
कार्केट यकायनिः- कार्कट्यायनः ।
काककायनिः - काकिः ।
लाङ्ककायनिः - लाङ्केयः । वाकिनकायनिः - वाकिनिः ।
गार्गीपुत्रकायणिः - गार्गी पुत्रिः ॥ ११२ ॥
अ- दोरायनिः प्रायः । ६ । १ । ११३ ।