SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४६ ] [ हैम-शब्दानुशासनस्य कश्वान्तो ऽन्त्यस्वरात् । ६ । १ । ११२ । एभ्यः पुत्रान्तात् च दो: अपत्ये आयनिञ् वा स्यात्, तद्योगे कश्चान्तः अन्त्यस्वरात् । चार्मिकायणिः - चार्मिणः । वार्मिकायणिः - वार्मिणः । गारेट कायनिः- गारेटिः । कार्केट यकायनिः- कार्कट्यायनः । काककायनिः - काकिः । लाङ्ककायनिः - लाङ्केयः । वाकिनकायनिः - वाकिनिः । गार्गीपुत्रकायणिः - गार्गी पुत्रिः ॥ ११२ ॥ अ- दोरायनिः प्रायः । ६ । १ । ११३ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy