________________
[४३
स्वोपक्ष-लघुवृत्तिः] तवृत्तिभ्यो यूनि इकण
वा स्यात् , निन्दायां गम्यायाम् । भागवित्तिकः-भागवित्तायनो वा जाल्मः । तार्णविन्दविकः-तार्णविन्दविश्वा ।
आकशापेयिकः-आकशापेयिः वा ।।१०५॥ सौयामायनि-यामुन्दायनि-चायणेरी
यश्च वा। ६ । १ । १०६ ।
सौवीरवृद्धवृत्तिभ्यः
यूनि ईय-इकणौ वा स्याताम्,
निन्दायाम् । सौयामायनीयः-सौयामायनिकःसौयामायनिः वा, निन्द्यो युवा ।
एवं