SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२ ] सुयान्नः सौवीरेषु यः अर्थः तद्वृत्तेः अपत्ये आयनिञ् स्यात् । सौयामायनिः ॥१०३॥ पाण्टाहृति - मिमतात् णश्च । ६ । १ । १०४| आभ्यां सौवीरेषु योऽर्थः तद्वृत्तिभ्यां अपत्ये [ हैम-शब्दानुशासनस्य अण् आयनिव् च स्यात् । पाण्टाहृतः पाण्टाहृतायनिः - सौवीरगोत्रः । एवं मैमतः - मैमतायनिः वा ॥ १०४ ॥ भागवित्ति - तार्णविन्दवाऽऽकशापेयात् निन्दायामिक‍ वा । ६ । १ । १०५ । एभ्यः सौवीरेषु यो वृद्धः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy