________________
४२ ]
सुयान्नः
सौवीरेषु यः अर्थः तद्वृत्तेः अपत्ये
आयनिञ् स्यात् । सौयामायनिः ॥१०३॥
पाण्टाहृति - मिमतात् णश्च । ६ । १ । १०४|
आभ्यां सौवीरेषु योऽर्थः तद्वृत्तिभ्यां अपत्ये
[ हैम-शब्दानुशासनस्य
अण् आयनिव् च स्यात् । पाण्टाहृतः पाण्टाहृतायनिः - सौवीरगोत्रः । एवं मैमतः - मैमतायनिः वा ॥ १०४ ॥ भागवित्ति - तार्णविन्दवाऽऽकशापेयात् निन्दायामिक वा । ६ । १ । १०५ ।
एभ्यः
सौवीरेषु यो वृद्धः