________________
स्वोपक्ष-लघुवृत्तिः]
[५६५ प्लुतो वा स्यात् । अगमः ३ पूर्वा३न् ग्रामा३न् मैत्र३ ? अगमः पूर्वान् ग्रामान् मैत्र ? अगम३म् पूर्वान् ग्रामा३न् मैत्र ३.?
अगमं पूर्वान् प्रामान् मैत्र ! ॥९८॥ दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि
लनृत् । ७।४।९९। वाक्यस्य यः स्वरेष्वन्त्यः स्वरः दूरादामन्त्र्यार्यपदस्थो गुरुर्वाऽनन्त्योऽपि ऋवर्जस्वरलकारः चैकः असौ
प्लुतो वा स्यात् । आगच्छ भो देवदत्त ३ ! देवदत्त ! वा सक्तून् पिब दे३वदत्त । देवदत्त, देवदत्त वा आगच्छ भो! क्ल३प्तशिख, क्लृप्तशिख वा अनृदिति किम् !
कृष्णमित्र ? कृष्णमित्र ! ॥९९॥