________________
५६४]
=प्रणामाद्यभ्यादानार्थस्य स्वरेषु अन्त्यः स्वरः प्लुतो वा स्यात् ।
ओम् ओम् बा
ऋषभमृषभगामिनं प्रणमत || ९६ || हेः प्रश्नाख्याने । ७ । ४ । ९७ । पृष्ठप्रतिवचनार्थ
वाक्यस्य हे:
स्वरेषु अन्त्यः स्वरः
[ हैम-शब्दानुशासनस्य
प्लुतो वा स्यात् । अकार्षीः कटं मैत्र ?
अकार्ष हि ३ हि वा ॥ ९७ ॥
प्रश्ने च प्रतिपदम् । ७ । ४ । ९८ ।
प्रश्नार्थस्य
प्रश्नाख्यानार्थस्य च
वाक्यस्य
यत् पदं तस्य
स्वरेषु
अन्त्यः स्वरः