________________
स्वोपा-मुवृत्तिः]
अवर्मण इति किम् ? ..
चाक्रवर्मणः ॥५९॥ हितनाम्नो वा । ७।४।६० । अस्याऽपत्यार्थे अणि अन्त्यस्वरादेः लुग् वा स्यात् ।
हैतनामः हैतनामनः॥६०॥ नोऽपदस्य तद्धिते । ७।४। ६१ । नन्तस्याऽपदस्य तद्धिते परे अन्त्यस्वरादेः लुक् स्यात् । मैधावः।।
अपदस्येति किम् ?
___ मेधाविरूप्यम् ॥६॥ कलापि कुथुमि-तैतलि-जाजलि -लाङ्गलिशिखण्डि - शिलालि-सब्रह्मचारि-पीठसर्पिसुकरसम-सुपर्वणः । ७१४ । ६२ । ૩૫