________________
५४४]
लुक् स्यात् ।
ब्राह्ममत्रम् ॥५७॥
जातौ । ७ । ४ । ५८ |
ब्रह्मणो नातावर्थे
अनपत्ये अणि अन्त्यस्वरादेः
लुकू स्यात् ?
ब्राह्मी औषधिः
अपत्ये तु ब्राह्मणः । जाताविति किम् ।
अपत्यार्थे
अणि
}
ब्राह्मो नारदः ॥ ५८ ॥ अचर्मणो मनोऽपत्ये । ७ । ४ । ५९ ।
चर्मन् वर्जमन्नन्तस्य
[ हैम-शब्दानुशासनस्य
अन्त्यस्वरादेः
लुकू स्यात् । सौमः