________________
स्वोपक्ष-लघुवृत्तिः] कुत्सायां नो णः स्यात् ।
मनोरपत्यं-मूढं-माणवः ॥१५॥ कुलाद् ईनः। ६।१। ९६ ।। कुलान्तात् केवलकुलात् च अपत्ये ईनः स्यात् ।
बहुकुलीनः, कुलीनः ॥१६॥ यैयकनावसमासे वा । ६ । १ । ९७। कुलान्तात् कुलात् च अपत्ये यः-एयक
वा स्यात् , न चेदसौ समासे। कुल्यः-कौलेयकः-कुलीनः।
बहुकुल्यः-बाहुकुलेयकः-बहुकुलीनः । असमासे इति किम् ?
आढयकुलीनः ॥१७॥