SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] कुत्सायां नो णः स्यात् । मनोरपत्यं-मूढं-माणवः ॥१५॥ कुलाद् ईनः। ६।१। ९६ ।। कुलान्तात् केवलकुलात् च अपत्ये ईनः स्यात् । बहुकुलीनः, कुलीनः ॥१६॥ यैयकनावसमासे वा । ६ । १ । ९७। कुलान्तात् कुलात् च अपत्ये यः-एयक वा स्यात् , न चेदसौ समासे। कुल्यः-कौलेयकः-कुलीनः। बहुकुल्यः-बाहुकुलेयकः-बहुकुलीनः । असमासे इति किम् ? आढयकुलीनः ॥१७॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy