SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३८] क्षत्रात् अपत्ये क्षत्रादियः । ६ । १ । ९३ । जातौ [ हैम-शब्दानुशासनस्थ यः स्यात् । राजन्यः - क्षत्रिया जातिश्चेत् ॥ ९२॥ अपत्ये इयः स्यात् । क्षत्रियः - जातिश्चेत् ॥ ९३ ॥ मनोर्याणौ षश्चान्तः । ६ । १ । ९४ । मनोः याणौ स्याताम्, तद्योगे षश्चान्तः, जातौ गम्यायाम् । अपत्ये - अणि मनुष्याः - मानुषाः ॥ ९४ ॥ माणवः कुत्सायाम् । ६ । १ । ९५ । मनोः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy