________________
३८]
क्षत्रात् अपत्ये
क्षत्रादियः । ६ । १ । ९३ ।
जातौ
[ हैम-शब्दानुशासनस्थ
यः स्यात् ।
राजन्यः - क्षत्रिया जातिश्चेत् ॥ ९२॥
अपत्ये
इयः स्यात् । क्षत्रियः - जातिश्चेत् ॥ ९३ ॥
मनोर्याणौ षश्चान्तः । ६ । १ । ९४ ।
मनोः
याणौ स्याताम्, तद्योगे षश्चान्तः, जातौ गम्यायाम् ।
अपत्ये - अणि
मनुष्याः - मानुषाः ॥ ९४ ॥
माणवः कुत्सायाम् । ६ । १ । ९५ ।
मनोः