________________
५३४]
[ हैम-शब्दानुशासनस्य एते तमबाघन्ताः कृततिका दिलुको वा निपात्याः। अन्तमः-अन्तिकतमः अन्तितमः-अन्तिकतमः अन्तितः-अन्तिकतः
अन्तियः-अन्तिक्यः
___अन्तिषद्-अन्तिकसद् ॥ विन्-मतोर्णीष्ठेयसौ लुप् । ७।४। ३२ । विन् मत्वोः एषु लुप् स्यात् सजयति सजिष्ठः स्रजीयान्
त्वचयति त्वचिठः त्वचीयान् ॥३२॥ अल्प-यूनोः कन् वा । ७। ४ । ३३ । अनयोर्णीष्ठेयसुषु कन् वा स्यात् ।
कनयति कनिष्ठः कनीयान्