________________
स्वोपज्ञ - लघुवृत्तिः ]
कैकेयः
मैत्रेयिकया श्लाघते प्रालेयं हिमम् || २ |
देविका शिशपा - दीर्घसत्र - श्रेयसस्तद्
एषां
स्वरेष्वादेः
स्वरस्य
इयू स्यात् ।
व्णिति तद्धिते वृद्धिप्राप्तौ
दाविकं जलम् शांशपः स्तम्भः दार्घसत्रम्
प्राप्तावाः । ७ । ४।३।
आः स्यात् ।
[५१७
श्रायसं द्वादशाङ्गम् । तत्प्राप्तौ इति किम् ?
सौदेविकः || ३ ||