________________
"अहम् ”
॥ चतुर्थः पादः॥ वृद्धिः स्वरेष्वादेणिति तद्धिते ।७।४।। जिति णिति च तद्धिते परे प्रकृतेः स्वराणां मध्ये आधस्वरस्य
वृद्धिः स्यात् । दाक्षिः. भार्गवः । तद्धित इति किम् ?
चिकीर्षकः ॥ १॥ केकय-मित्रयु-प्रलयस्य यादेरिय च
।७।४।२। एषां ब्णिति तद्धिते स्वरेवादेः स्वरस्य वृद्धिः यादेश्च अंशस्य