SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ "अहम् ” ॥ चतुर्थः पादः॥ वृद्धिः स्वरेष्वादेणिति तद्धिते ।७।४।। जिति णिति च तद्धिते परे प्रकृतेः स्वराणां मध्ये आधस्वरस्य वृद्धिः स्यात् । दाक्षिः. भार्गवः । तद्धित इति किम् ? चिकीर्षकः ॥ १॥ केकय-मित्रयु-प्रलयस्य यादेरिय च ।७।४।२। एषां ब्णिति तद्धिते स्वरेवादेः स्वरस्य वृद्धिः यादेश्च अंशस्य
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy