SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५१४] [हैम-शब्दानुशासनस्य सपुत्रो याति । तुल्ययोग इति किम् ? सकर्मकः॥ १७८ ॥ भ्रातुः स्तुतौ । ७।३ । १७९ । भ्रात्रन्तात् समासात् 'कच् ' न स्यात् स्तुतौ गम्यायाम् सुभ्राता ॥ १७९॥ नाडी-तन्त्रीभ्यां स्वाङ्गे।७।३ । १८०। स्वाङ्गार्थाद् नाडीतन्त्र्यन्तात् समासात् 'कच् न' स्यात् । बहुनाडिः काया, बहुतन्त्री ग्रीवा। स्वाङ्ग इति किम् ? बहुनाडीकः स्तम्बः ॥१८॥ निष्पवाणिः। ७ । ३ । १८१ । अस्मिन्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy